SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 320 सुशोलनाममालायां .................... . * प्राण वायुनाम® प्राणो' नासाग्रहन्नाभिपादाङ्गुष्ठान्तगोचरः // 1944 / / * अपानवायुनाम * वातोऽपान:' पुनर्मन्थापृष्ठपृष्ठान्तपाणिगः / * समानवायुनाम है समानः' पवनः सन्धि-हृन्नाभिषु च वर्तते // 1945 // * उदानवायुनाम * उदान' पवमान श्च, वर्तते हृच्छिरोन्तरे। , ॐ व्यानवायुनाम * सर्वत्वगषु स्थितो व्यान', इत्यङ्ग पञ्च वायवः // 1946 // // इति वायुकायः समाप्तः // * अथ वनस्पतिकायनामानि * * वननामानि * वनं' वार्फ दवो दावो', विपिन' गहनं झषः / अरण्य मटवी' सत्रं, कान्तारं काननं 2 पुनः // 1947 // कक्षः१३ षण्डं 14 च नामानि, मन्यन्ते विपिनस्य वै। .
SR No.004481
Book TitleSushil Nammala
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1988
Total Pages878
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy