________________ 316 316 चतुर्थस्तिर्यविभागः __ * अथ वायुकायनामानि * * वायुनामानि (r) वायु' हो वहो' वात:, प्रकम्पन.५ प्रभञ्जनः / पवनः पवमान श्च, दैत्यदेवः सुरालयः१० // 1938 // जगत्प्राण' श्चलः१२ प्राण:१३, पृषदश्व:१४ समीरणः१५ / समीर:१६ समिर 7 श्चैव, मातरिश्वा'८महाबल:१६ // 1936 // संभृतः 20 समरो२१ मर्को२२, मेघारि:२३ मारुतो२४ मरुत्२५ / उत्तरदिपति:२६ शुचिः२०, पश्चिमदिपतिः२६पुनः // 1940 / / अङ्कति:२६ क्षिपति 0 श्चापि, नित्यगतिः। सदागतिः३२ / शोतलो33 जलकान्तार:७४, स्पर्शनोजलभूषणः३६ // 1941 // पाशुगः३७ क्षिपण३८ श्चाऽहि-कान्तोऽ६ गन्धवह स्तथा / गन्धवाहो' नभःश्वासो, ___ नभस्वान्४३ श्वसनो 4 ऽनिलः४५ / / 1942 / / ध्वजप्रहरणो लोल,-घण्टो 7 लोलपट:४८ पुनः / कम्पाक४६ श्चेति नामानि, मन्यन्ते पवनस्य वै // 1943 // .. * झञ्झावातनाम * झञ्झावात' श्च झज्झारे ऽपि, सवृष्टिवायु रुच्यते। ..