________________ 318 सुशीलनाममालायां * अलातज्वालानाम * उल्का' ऽलातज्वाला द्वापि, निर्वालोग्निः हि मन्यते / * अलातनाम (r) प्रलात' मुल्मुकं नाम, प्रसिद्धं बहुवर्तते // 1933 // * धूमनामानि * धूमो' जीमूतवाही च, दहनकेतनं स्तरीः / अम्भस्सू रग्निवाह श्च, वायुवाहः प्रसिद्धकः / / 1934 // करमाल' श्च नामापि, धूमस्य मन्यते खलु / * विद्युत्नामानि * विद्युत् तडित्तथा शम्पा, सम्पा चलाऽचिरप्रभा // 1935 // चञ्चला चपला चैरा-वती च जलवालिका। शतहदा'१ऽशनि:१२ सौदा-मनी' सौदामिनि' 4 तथा // 1936 // प्राकालिको 15 च ह्रादिनी 16, क्षणिका' च क्षणप्रभा / एतन्नामानि मन्यन्ते, विबुधै विद्युतः सदा // 1937 // 11. // इति तेजस्कायः समाप्तः॥