________________ चतुर्थस्तिर्यविभागः 317 * करोषाग्निनाम * छागरण' श्च करीषाग्निः२, नाम स्याद् छागरणस्य हि / ॐ तुषान लनाम है तुषानल:' कुकूल इच, तुषाग्ने नाम हि द्वयम् // 1926 // . * संज्वरनाम * सन्ताप:' संज्वरो नाम, वह्निजो दाह उच्यते / . * बाष्पनाम * ऊष्मा' बापरे श्च नाम वै, बाष्पस्य कथ्यते बुधैः // 1930 // * जिह्वानाम * विश्वे स्युरचिषो जिह्वाः, तन्नामतः प्रसिद्धकाः / _* ज्वालानामानि * अचि वाला शिखा कोला, हेति:५ स्याच्चेति वह्निजः // 1931 // झलक्का' झिल्लको-लक्का, महाज्वालार्थके च वै / ॐ अग्निकरणनाम है स्फुलिङ्गो' ऽग्निकणो वह्न, निःसरन् लघुभागकः // 1932 //