________________ सुशोलनाममालायां बर्हिःशुष्मा५२ च हिरण्य-रेता:५3 पवनवाहन:५४ // 1622 // . पीथो५५ ऽनिलसखो५६ हव्य,-भुग हविरशनो 8 हवि:५६ / हवनो * हव्यवाह 1 श्च, हव्याशनो 2 हुताशनः६३ // 1923 // बहुलो 4 मन्त्रजिह्वष 5 इच, रोहिताश्वो विभावसुः / दमूनाः६८ दमुना: दीप्र:०, पृदाकुर्दहनः७२ पविः // 1924 / / भरथो 4 नाचिकेत ५३च, पर्परीक 6 श्च पावकः७७ / / पृष्ठ.७८ छागरथो ऽपित्तं ,हुतवहो-१ विरोचन:८२ // 1925 // अपित्तं चापि बहि४ ३चे, त्यग्ने र्नामानि सन्ति वै / ॐ स्वाहानाम * पुन रग्नेः प्रिया भवेत्, स्वाहा' ऽग्नायी च नामतः // 1926 / / ___ * वडवानलनामानि * ऊर्व' श्चौर्व स्तथाऽध्यग्नि, वडिवो वडवानलः / वडवामुख: पुनर्नाम, भवेत् संवर्तक स्तथा // 1927 // * दावानलनामानि * दावानलो' दवो दावो, वनवह्नि रपि स्मृतः / * मेघवह्निनामानि है मेघवह्निः' मेघज्योति', विद्युताग्नि रिरम्मदः // 1928 //