________________ चतुर्थस्तिर्यविभागः 315 (r) जलाशयनाम * प्रोक्ता जलाशयाः" स्याताः, जलाधाराः२ स्तथा सदा // 1916 // // इत्यप्कायः समाप्तः // ___ * अथ तेजस्कायनामानि * * अग्निनामानि ॐ अग्नि' वह्निः स्वनिः शिखी', शुक्रः शुष्मा शुचि र्वसुः / प्राशयाश: शमीगर्भ:१०, शोचिष्केश' 'स्तथाऽऽशिरः 2 // 1917 // प्राश्रयाश:१३ कृशानु'४ श्च, वैश्वानरो१५ वृषाकपि:१६ / कृष्णवर्मा तथाऽचिष्मान्', .. कुषाकु:१६ प्राशुशुक्षणिः२० // 1618 // सप्ताचि:२१ सप्तजिह्वर 2 इच, ज्वालाजिह्वश्च जागृवि:२४ / ज्वलनो जातवेदा२६श्च, जुहुराणो भुजि२८ मिः२६ // 1919 // उचि. श्चित्रभानु श्च, बृहद्भानुः३२ समन्तभुक् / घृताचिर्घसुरि३५ सि 6, धूंमध्वजो धनञ्जयः3८ // 1920 // तनूनपात्३६ तमोघ्न४० श्च, कृपीटयोनि४१ रञ्चतिः४२ / उषर्बुधः४३ पृथुः४४पुष्ट:४५, वीतिहोत्र ४६३च वञ्चतिः४७ // 1921 // बहिकको 8 बहिर्कोति:४६, बहिरुत्थ५० स्तथाऽनल:५' /