________________ 306 सुशीलनाममालायां * आवर्तनामानि (r) प्रावतॊ' बोलकर श्चासौ, तालूरः पयसां भ्रमः / . के वेलानाम * वेला' नामाऽपि विख्यातः, कथ्यते वृद्धिरम्भसः // 1875 // ॐ अब्धिकर्फनामानि * अब्धकफ' स्तथा फेनो, हिण्डोरो हिण्डिरः पुनः / डिण्डोर' श्चापि प्रख्यातः, सागरमल उच्यते // 1876 / / ___* जलस्फोटनामानि, बुबुदः' स्थासकर श्चैव, जलस्फोटो ऽपि कथ्यते / ॐ मर्यादानाम * मर्यादा' कुलभू' नाम, समुद्रपार्श्व भूमयः // 1877 // ॐ समुद्रतटनामानि 8 कुलं' कच्छ:२ प्रपात' श्च, रोधः प्रतीर' मित्यपि / तट तीरं च विज्ञेयं, नादध्यो स्तटं सदा // 1878 / / (r) पुलिननाम * पुलिनं' सैकतं नाम, जलहीनं तटस्थलम् /