________________ चतुर्थस्तिर्यग विभाग: 307 * द्वीपनाम * अन्तरीपं' तथा द्वीपं२, ब यादन्तर्जले तटम् // 1876 / / यत्र स्थित स्तत् परं च, पारं' भवति ज्ञायते / यत्र स्थित स्तदऽवारं', उभान्तः स्यात् पात्र' मिति // 188 // . * नदीनामानि ॐ नदी' धुनी धुनि: सिन्धुः , ह्रदिनी' ह्रादिनी' वहा / स्रोतः स्रोतस्विनो कर्पू:१०,स्रोतस्वती'' सरस्वती१२॥१८८१॥ शवलिनी' 3 स्रवन्ती१४ च, समुद्रदयिता'५ सरित् / जलधिगा ऽऽपगा' कुल्या'६, . कूलङ्कषा२ 0 च निम्नगा२१ // 1882 // निर्झरिणी२२ च वाहिनी२३, जम्बालिनी२४ तरङ्गिणी२५ / रोधोवक्रा२६ तथा द्वोप-वती२७ पर्वतजा२८ पुनः // 1883 // ख्याता हिरण्यवर्णा२६ वै, तटिनी च तथैव हि / एतन्नामानि मन्यन्ते, नद्या श्च पण्डित जनैः // 1884 // . ॐ गङ्गानदीनामानि है गङ्गा' भागीरथी ख्याता, त्रिपथगा त्रिमार्गगा। त्रिस्रोताः खापगा स्वर्गा-पगा' स्वरापगा तथा // 1885 // त्रिदशदोधिका सिद्धा-पगा' * सरिद्वरा'' पुनः /