________________ चतुर्थस्तिर्यविभागः 305 नदोशो२२ यादईश 3 श्च, स्रोतईश२४ श्च दारद:२५ / यादःपति२६ उदन्वान्२७ वै, मितद्रु२८ मकराकर:२६ // 1868 // पारावार३० स्तथाऽवार -पारो 1 रत्नाकरो३२ ऽर्णव:33 प्रसिद्धो रत्नराशि३४ ३च, वीचिमाली३५ किल पुनः // 1866 // एतन्नामानि मन्यन्ते, समुद्रस्य च साक्षरैः / द्वोपान्त। असङ्ख्या स्ते, सप्तैवेति तु लौकिकाः // 1870 // विभिन्न समुद्रनामानि ॐ लवणवारि' नामैव, लवणोदो निगद्यते / क्षीरवारि' श्च क्षीरोदे२, दधिवारि' श्च दध्युद:२ // 1871 // प्राज्योद' प्राज्यवारि श्व, सुरावारिः' सुरोदक:२ / इशूद' श्चेषुवारिः२ स्याद्, स्वादूदः' स्वादुवारिकः' // 1872 // नामान्येतानि मन्यन्ते, समुद्रस्य विशेषतः / *अन्यत्र लावरणादयो, नामान्यपि प्रसिद्धकाः // 1873 // तरङ्गनामानि * ऊमि' उत्कलिका भङ्गो, वोचि श्च तरङ्गः पुनः / उल्लोलो' लहरी चैव, कल्लोलो महति विह // 1874 // *सप्तसमुद्रनामानि[१] लावणः, [2] रसमयः, [3] सुरोदकः, [4] सापिषः, [5] दधिजलः, [6] पयःपयाः, [7] स्वादुवारि श्चेति सप्तसमुद्रनामानि सन्ति / /