________________ चतुर्थस्तिर्यविभागः 303 * अथाऽपकायनामानि * * जलनामानि 8 वारि' वारं जलं क्षोरं, नोरं नारं कुलीनसम् / जोवनं जीवनीयं च, भुवनं भवनं वनम् 12 // 1854 // पानीयं 3 प्राणदं 4 पाथो'५, मेघपुष्पं च पुष्करम् / शंवरं ८संवरंतोयं., कोलालं२१सलिलं२२ कुशम्२३ // 1855 // कबन्ध२४ कमलं२५ चाऽम्भ: 26, कमन्ध२७ शम्बर 28 दकम्२६ / अर्णो३० ऽम्बु३१ चाऽमृतं 32 कं33 वाः3४, प्रापो३५ ऽ३६ च सर्वतोमुखम् // 1856 // पयो3८ यादोनिवास 6 श्च, घनरस४० स्तथोदकम् / इरा४२ दिव्यं४३ विष४४ सेव्यं 5, . षड्रसं४६ घृत मऽरङ्कुरम् 8 // 1857 // पिप्पलं 6 पिष्पलं५० चैव, नलिनं५१ मलिनं५२ तथा। पातालं५३ पावनं५४ चापि, कृपीटं५५ कम्बलं५६ पुनः // 1858 / / एतन्नामानि नीरस्य, मन्यन्ते पण्डितै जनैः / विशेषनाम पल्लूरं', श्वेतजलस्य कथ्यते // 1856 // क्षारं जलं किट्टिमं' स्यात्, शालूकं' गन्धयुग जलम् / समलन्तु भवेवन्ध, मतिस्वच्छन्तु काचिमम् // 1860 //