________________ चतुर्थस्तिर्यविभागः 301 * वैडूर्य रत्ननाम है प्रसिद्ध रत्नभेदेषु, वैडूर्य' वालवायजम् / / * मरकतनामानि * अश्मगर्भ त्वश्मयोनि', मरकतं' हरिन्मणिः // 1842 // गारुत्मतं च नामानि, मन्यन्ते हि हरिन्मणेः / ॐ पद्मरागमणि (माणेक) नामानि 8 लक्ष्मीपुष्पं तथा पद्म-रागो लोहितक: पुनः // 1843 // ख्यातो ऽरुणोपल श्चैव, शोणरत्नं तथैव च / एतन्नामानि मन्यन्ते, पद्मरागस्य पण्डितैः // 1844 // * नीलमणिनामानि * इन्द्रनीलो' महानोलं?, नीलमणि' श्च कथ्यते / ॐ हीरकनामानि * होरको' रत्नमुख्यं च, सूचीमुखं वरारकम् // 1845 // .. वजं तदर्थशब्द इच, नामाऽस्ति होरकस्य वै / वैराटो' राजावत' श्च, राजपट्टो' विराटजः // 1846 // विराटदेश सम्भूतं, नाम स्याद् होरकस्य च /