________________ 300 सुशीलनाममालायां * हिगुलनामानि * हङगुलो' हिङगुलु श्चैव, हंसपादः प्रसिद्धकः / कुरुविन्दं च नामानि, कथ्यन्ते हिङगुलस्य वै // 1837 // * शिलाजतुनामानि * गैरेयं' गिरिज२ चाऽर्थ्य, शिलाजतु तथाऽश्मजम् / * काचलवणनाम * काचः क्षारो द्वयं नाम, काचलवण उच्यते // 1838 // * चक्षुष्यानामानि * चक्षुष्या' दृक्प्रसादा स्यात् कुलाली च कुलस्थिका / ___ॐ गोपरसनामानि है बोलो' गोपरसोगोपो, गन्धरसो रस: शसः // 1836 // पिण्ड: प्राण श्च नामाऽपि, बोलस्य कथ्यते बुधै। . * रत्ननामानि के वसु' रत्नं मरिण श्चैव, माणिक्य मपि मन्यते // 1840 // * रत्नविशेषनामानि * हीरक मौक्तिक स्वर्ण, रजतं चर्म चन्दनम् / . शङ्खो वस्त्रं च नामानि, विशेषरत्नकानि वै // 1841 // .