SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 266 सुशीलनाममालाया अलङ्कारसुवर्ण' स्यात्, शृङ्गीकनक माऽऽयुधम् / रजत ञ्च सुवर्ण ञ्च, मिलितं धनगोलकम् / / 1812 / / - पित्तलनामानि (r) प्रार' श्च पित्तला शब्दो, विशेषपित्तले भवेत् / पुनः पित्तल नामानि, कथ्यन्ते पण्डितै रिह / / 1813 // कपिलोहं' सुलोहं च, पोतलोहं सुलोहकम् / प्रारकूटो रितिः रीती , रिरी रीरी सुवर्णकम् ' / / 1814 / / ब्राह्मी' तु ब्रह्मरीति श्च, कपिला' महेश्वरी' तथा / राज्ञी' नाम्ना भवेदेक,-प्रकारस्य हि पित्तलम् / / 1815 / / * कांस्यनामानि * कंस' कांस्य प्रकाश ञ्च, घोषो विद्युप्रियं मलम् / रवण मसुराच, लोहजं वङ्गशुल्वजम् / / 1816 / / घण्टाशब्द११ च नामानि, कांस्यस्य संभवन्ति / * पञ्चलोहनाम * सौराष्ट्रक' पञ्चलोह, पञ्चधातुमयं च तद् // 1817 // ॐ वर्तलोहनाम 8 . वर्तकी वर्तलोह च, लोहधातुभिदा भवेत् / /
SR No.004481
Book TitleSushil Nammala
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1988
Total Pages878
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy