________________ चतुर्थस्तिर्यविभागः 267 ॐ पारदनामानि * पारत:' पारदः२ सूत', श्चल श्च चपलो रसः // 1818 // हरबीजं च नामानि, मन्यन्ते पारदस्य वै / ___ * अभ्रकनामानि * अभ्रक' स्वच्छपत्रं च, गमना-3ऽम्बुद वाचकम् // 1816 // अमल गिरिज' चैव, गिरिजामल मुच्यते / ॐ सौवीरनामानि 8 स्रोतोजनं तु सौवीरं२, कापोतं कृष्ण-यामुने' // 1820 // ॐ तुत्थनामानि * तुत्थाजनं' तथा तुत्थं, शिखिग्रीवं मयूरकम् / पुनस्तुत्थविशेषो वै, मूषातुत्थं' वितुन्नकम् // 1821 // कांस्यनीलं हेमतारं , तन्नोलाजन मुच्यते। पुनः कपरिकातुत्थं',चाऽमृतासङ्ग मऽजनम् // 1822 // . * रसाञ्जननामानि (r) रसगर्भ रसाग्न ञ्च, रसजातं रसाञ्जनम् / कथ्यते तायशैलं च, तूत्थे दारिसोद्भवे // 1823 //