________________ 265 चतुर्थस्तिर्यविभागः _ 265 हंसाह्वयं' हिमांशु१२ श्च, वङ्ग१३ चन्द्राह्वयं१४ वसु१५ / - कलधौत 6 तथा तारं१७, भीरुकं कुमुदाह्वयम् // 1803 // खजूर२ 0 भीरु२१ शुभ्र२२ ञ्च, शोध्यं२३ सोध्य२४ जवीयसम२५ / सौम्यं सर्वाणि नामानि, रूपस्य कथयन्ति च // 1804 // . सुवर्णनामानि 8 ..... स्वर्ण' शुक्र सुवर्ण श्व, वसु वेणुतटोभवम् / करं कर्बुरं रुकम, कचूंरं करं' deg पुनः // 1805 // कनकं 1 काञ्चनं 12 कार्त्त-स्वर: 3 चामीकरं तथा / कल्याणं कर्णिकारच्छा-यं' गाङ्ग य' "ञ्च गरिकम् // 1806 / / शातकुम्भं श्रीमद्कुम्भं 20, शातकौम्भं२१ शिलोद्भवम्२२ / . गारुडं 23 भूत्तमं भर्म२५, लोहोत्तम२६ञ्च लोभनम्२७ // 1807 // . प्रोजस२८ मर्जुन२६ चन्द्रो०, दाक्षायण १ञ्च वैरणवम्३२ / रक्तवर्ण हिरण्यं च, हेम हेमञ्च हाटकम् // 1808 // राः३८ महारजतं भूरि४०, रजतं४१ तारजीवनम् 42 / निष्क 3 श्चाऽष्टापदं 4 जाम्बू-नदं४५ जातरूपं "पुनः // 1806 / / कलधौत तथा वह्नि-बीज 8 तापनीयं च वै / नामान्येतानि मन्यन्ते, स्वर्णस्य पण्डितैः सदा / / 1810 / / कुप्यं' कोशो हिरण्य ञ्च, स्वर्णे रूप्ये ताकृते / कुप्यं' स्यात् तद्वयादन्यद्, रूप्यं तु द्वयमाहतम् / / 1811 / /