________________ 264 सुशीलनाममालाया कांस्यं कनीयसं शुल्वं, वरिष्ठ१० ब्रह्मवर्धनम् 11 / म्लेच्छमुखं '2 तथा म्लेच्छ'3-मौदुम्बरंच शावरम् // 1795 // मर्कटास्यं च नामानि, ताम्रस्य कथयन्ति वै / * सोसकनामानि के सीसं' च सीसकं नागं३, स्वर्णारि: सीसपत्रकम् // 1796 / / सिन्दूरकारणं कृष्णं, समोलूकं' सुवर्णकम् / . योगेष्टं यवनेष्टं च, व 12 च पुबन्धकम् 13 // 1767 // वप्रं४ पट्ट१५ तथा चीनं 6, चीनपट्ट१७ महाबलम् / गण्डूपदभवं१६ चेति, नामानि कथर्यान्त वै // 1768 / / __* पुनामानि ?' वङ्ग' रङ्ग' च मृदङ्ग, नागज नाग जीवनम् / स्वर्णजं' श्वेतरूप्यं च, मधुकं मुखभूषणम् / / 1766 // पालीनक' तथाऽऽलीन", सलवणं१२ च सिंहलम् / परासं१४ गुरुपत्रं 15 च, तमरं 6 त्रपु' पिच्चटम् // 1800 // कस्तीरं१६ चक्रसंज्ञ२० च, घनं ' ज्येष्ठं 2 शठं२३ रज:२४ / एतन्नामानि सर्वाणि, मन्यन्ते पण्डित स्त्रपोः // 1801 / / * रूप्यनामानि के रूप्यं रूपं तथा श्वेतं, त्रापुष रजतं' सितम् / दुर्वर्णक ञ्च दुर्वर्ण, जीवनं बङ्गजीवनम् // 1802 //