________________ ................. चतुर्थस्तियंगविभागः 263 .................. के आकरनामानि के प्राकर' श्च खनिः२ खानिः', गजा' श्चेत्यपि कथ्यते / ॐ पर्वतोत्पन्नधातुनामानि 8 स्वर्णरौप्यादयो लोके, धातु' र्वा गैरिकं भवेत् // 1786 // ___ * खटीनामानि के पाकशुक्ला' तथा शुक्ल-धातु श्च खटिनी खटी / कठिनी चेति नामानि, खटिन्याः कथयन्ति वै // 1760 // * लोहनामानि * लोहं' शस्त्रं तथा तीक्ष्णं, धीनं च धीवरं धनम् / गिरिसारं शिलासारंप, पिण्डं पारशवं° पुनः / / 1791 // कालायसं तथाऽय१२ श्च, कृष्णामिषं च भूतले / नामान्येतानि लोहस्य, कथयन्ति हि कोविदाः // 1762 // * लोहकिटकनामानि * मण्डूरं' सरणं धूर्त सिहानं लोहकिट्टके / सर्वं च तेजसं लोहं', सर्वलोकः हि कथ्यते // 1763 // के कुशोनाम * विकारस्त्वयसः फालः', कुशी' चेत्यपि मन्यते / . . ॐ ताम्रनामानि * ताम्र 'रक्त२पवित्रञ्च,द्वयष्टं द्विष्ट मुदुम्बरम् // 1764 //