________________ 262 सुशीलनाममालायां * द्रोणीनाम * . द्रोणी' च शैलयोः सन्धिः, साक्षरः मन्यते सदा // 1784 // * पर्यन्तपर्वता:नाम * पर्यन्तपर्वता:' पादाः२, मुख्याने लघुपर्वताः / * दन्तकाःनाम * स्याद् दन्तकाः' बहिस्तिर्यक् -प्रदेशा निर्गता गिरेः // 1785 // * अध्यतिकानाम * पर्वतस्योर्ध्वभूमि , मन्यतेऽध्यतिका' बुधैः / / * उपत्यकानाम है अधोभूमि नंगस्यात्र, उपत्यका' हि कथ्यते // 1786 // 8 प्रस्थनामानि 8 सानुः' प्रस्थं तथा स्नुः स्याद्, शैल शृङ्ग च तुल्यभूः / * पाषाणनामानि * पाषाणः प्रस्तरः ग्रावार, चाऽश्मा दृषद् तथा शिला // 1787 / / उपल' श्चेति नामानि, मन्यन्ते प्रस्तरस्य वै। कथिता गण्डशैला' श्च, स्थूलोपलाश्च्युताः खलु // 1788 //