________________ 278 . सुशीलनाममालायां * शबरावासनाम ॐ पक्वणः१ शबरावासो', भिल्लानां स्थल मुच्यते / ॐ आभीरपल्लिकानाम है प्राभीराणां स्थलं प्रोक्त, घोष' श्चाऽऽभीरपल्लिका // 1720 // . * पण्यशालानामानि 8 निषद्या' पण्यशाला च, विपणी विपरिण' स्तथा। प्रापण: पण्यशालं' च, हट्टो भट्टः कथ्यते पुनः // 1721 // * वेश्याश्रयनामानि * पुरं वेश्याश्रयो वेश्यो', वेश्यानां स्थल मुच्यते / * मण्डपनाम * मण्डप' च जनाश्रयः२, सन्मङ्गलगृहं भवेत् // 1722 // * भित्तिनाम के भित्तिः' कुड्य गृहापारे, चेडूक' तत्र कोकसम् / * वेदिकानामानि * वितः विदि श्चैव, वेदी वेदि श्च वेदिका // 1723 / / चतुष्कोणवती भूमिः, काष्ठसंस्कारिता हि सा। .