________________ चतुर्थस्तिर्यविभागः 276 ___ॐ अङ्गणनामानि 8 चत्वरं' प्राङ्गणं प्रोक्त, चाऽङ्गणं पुनरङ्गनम् // 1724 // प्रजिरं चापि प्रख्यातं, गृहाने शोभितं स्थलम् / ___ * द्वारनामानि * द्वारि प्रतोहार श्च, वलज' चापि कथ्यते // 1725 // * अर्गलानांम * परिघ' चाऽर्गला नाम, महार्गलायाः हि मन्यते / * अर्गलिकानामानि (r) अर्गलिका' सूचिः२ सूची', लध्वर्गला सु कथ्यते // 1726 // * कुचिकानामानि * कुश्विका' कूचिका चोक्ता, साधारणी तथाऽङ्कुट: / (r) तालकनाम (r) तालकं' द्वारयन्त्र' ञ्च, नामोक्तं तालकस्य वै / / 1727 / / ... तालीनाम * तदुद्घाटनयन्त्रं स्यात्, ताली' च प्रतिताल्यपि /