________________ चतुर्थस्तियंगविभागः 277 * नापितशाला 8 शिल्पा' नापितशाला' च, नापितशाल मुच्यताम् / वपनी खरकुटी' च, केशानां वपनस्थले // 1716 // * शिल्पशाला * प्रावेशनं शिल्पशाला, शिल्पिशाला ऽपि कथ्यते / * सत्रशाला के सत्रशाला' सत्रशालं', प्रतिश्रय श्च मन्यते // 1717 // ॐ पाश्रमनाम * प्राश्रम' श्च मुनिस्थान -माश्रमस्य हि नाम वै। * अन्तिकाश्रयनाम * उपघ्न' श्चाऽन्तिकाश्रयः२, समीपाश्रयवान् भवेत् // 1718 // * पानीयशालानामानि ॐ प्रपा' पानीयशाला' च, पानीयशाल मुच्यते / .... मदिरागृहनाम * मद्यपानगृहं प्रोक्त, गजा' च मदिरागृहम् // 1719 //