________________ 276 सुशीलनाममालायां * सूतिकागृहनाम के पुत्रादि प्रसव स्थान- मऽरिष्टं सूतिकागृहम् 2 / * महानसनामानि ॐ रसवतो' पाकस्थानं२, सूदशाला महानसम् // 1712 // * हस्तिशालानामानि * चतुरं' हस्तिशालं२ च, हस्तिशाला' ऽपि कथ्यते / ॐ अश्वशालानामानि ॐ वाजीशाला' ऽश्वशाला' स्याद्, वाजीशालं च,मन्दुरा // 1713 // ॐ गोशालानाम * सन्दानिनी' च गोशाला', यत्र गावो वसन्ति सा। * चित्रशालानामानि * जालिनी' चित्रशालं च, चित्रशाला ऽपि कथ्यते // 1714 // * कुम्भशाला नामानि है कुम्भशाला' कुम्भशालं', प्रोक्त पाकपुटी पुनः। . * तन्तुशालानामानि (r).. तन्तुशाला' तन्तुशालं', गत्तिका वनकार्यभूः // 1715 / /