________________ चतुर्थस्तिर्यविभागः ___275 275 * शिरोगृहनाम * सौधादे रुर्व भागः स्याद्, चन्द्रशाला' शिरोगृहम् // 1707 // * कुप्यशालानाम * सन्धानी' कुप्यशाला' च, भाण्डपात्रादि कार्य भूः / * तृणोकनाम * तृणौकः' कायमान ञ्च, काष्ठवंशादि निर्मितः // 1708 // * * होत्रीयनाम * होमादि कार्य हेत्वर्थ, होत्रीय' च हविर्गृहम् / होत्रीयस्याग्रभागे तु, प्राग्वंशः' क्रियते गृहम् // 1706 // * शान्तिगृहनामानि * प्राथर्वणं' तथा शान्ती-गृह' शान्तिगृहं पनः / यज्ञस्थलसमीपस्य, शान्तिगेहं हि नाम स्यात् // 1710 // . * प्रास्थानगृहनाम * प्रास्थानगृह' मिन्द्रकं 2, सभागृहस्य नाम स्यात् / .* तैलिशालानामानि * तैलिशाला' तैलिशालं', यन्त्रगृहं निगद्यताम् // 1711 // .