________________ 274 सुशीलनाममालायां राज्ञां गृहन्तु प्रख्यातं. सौधं वै नृपमन्दिरम् / उपकारिको'-पकार्या, चोपकर्याऽपि कथ्यते // 1701 // * विभिन्नगृहाणांनामानि (r) सोधान्त: प्रवेशाय, सिंहद्वारं' प्रवेशनम्। . प्रसादन' व प्रासाद, धामोक्त देव-भूपयोः / / 1702 / / हयं' स्याद् धनिनां गेहं, मठ' पावसथ स्तथा / पावसथ्यं भवेन्नाम, छात्राणां वतिनाञ्च वा / / 1703 / / पर्णशाला' पर्णशाल२, -मुटजो घास निर्मित / लोकेऽपिपर्णकुटोर, नामापि मन्यते पुनः // 1704 / / * जिनमन्दिरनामानि ॐ जिनसद्मा विहार' श्चं, चैत्य मायतनं पुनः / जिनालयं च प्रख्यातं, जिनमन्दिर मुच्यते // 1705 / / * गर्भागारनामानि * अपवरक' श्च वासौक:२, पुन श्च शयनास्पदम् / गर्भागारं च नामानि, मन्यन्ते पण्डित रिह // 1706 // * भाण्डागारनाम * भाण्डागार' ञ्च कोशोऽपि, द्रव्यं रक्षति तद् भवेत् /