________________ चतुर्थस्तिर्यविभागः 273 * स्थाननामानि * प्रास्पदं' स्यात् पदं स्थानं 3, सर्वसाधारणं स्थलम् / श्लेषस्त्रिमार्गाः शृङ्गाट', बहुमार्गी' च चत्वरम् / / 1664 // * श्मशाननामानि * श्मशान' करवीरं च, प्रेतवनं पितृवनम् / पितृगृहं तथा प्रेत-गृहं चेति प्रसिद्धकम् // 1665 // * गेहभूनाम * गृहनिर्माण योग्या भूः, गेहभू' वास्तु कथ्यते / ___ * गृहनामानि अगार' च गृहं गेहं, सदनं सद्म' मन्दिरम् // 1666 // पावसथ स्तथाऽऽवास८, प्रालय प्राश्रयः१० क्षयः / निवासो 2 वेश्म 3 निशान्त१४, निकाय्य 15. श्च निकेतनम् 6 // 1697 // स्थान'७ञ्च निलयो पस्त्यं 6 संस्त्याय:२० शरणं 'सभा२२। उदवसित२३ माऽऽवासो२४, भवनं२५ वसति२६ स्तथा // 1698 // प्रोक२७ श्च धाम२८ धाम२६ श्व, शाला3°कुलं 1 तथा कुट:३२ / नामान्येतानि कथ्यन्ते, गृहस्य साक्षरैः किल // 1666 // इष्टिका प्रस्तरैबद्धं, कुट्टिम' स्थलमुच्यते / सञ्जवनं' चतुःशालं२, चतुर्दिक्षु कृतं गृहम् // 1700 //