________________ 272 सुशीलनाममालायां * कुमार्गनामानि * कदध्वा' कापथं व्यध्वो', दुरध्वो विपथं पुनः / / 1688 / / प्रान्तरं' दूरशून्योऽध्वा, कान्तारो' दुर्गमः पथः / / सुरङ्गा' च सुरुङ्गा च, सन्धिला सन्धि रेव सः / / 1686 / / 8 चतुष्पथनामानि 8 चतुष्पथ' ञ्च संस्थानं२, चतुष्क' च भवेत् पुनः / / ॐ त्रिपथनाम * त्रिदिक्षु लग्नो मार्गस्तु, कथ्यते त्रिपथं' त्रिकम् / / 1660 // * . द्विपथनाम है। द्विपथं चारपथ' श्च, द्वि दिशोः प्रायकं पथम् / * राजमार्गनामानि * घण्टापथो' महापयः, श्रीपथो राजवर्त्म च // 1691 // संसरणं चाऽसंकुल, उपनिष्क्रमण मित्यपि / उपनिष्कर माख्यात, देशे राजविनिर्मितम् // 1692 // * विपरिणनामानि * विपणी' विपणि:२ पण्य-वीधी च पण्यवीथिका / ' णिग्मार्ग' श्च नामानि, कथ्यन्ते विपणेः किल // 1693 //