________________ चतुर्थस्तिर्यविभाग: 267 उद्रगो' निगमो''द्रङ्गः१२, स्थानीयं 3 नगरी१४ पुनः / - नामान्येतानि मन्यन्ते, पण्डित नगरस्य वै // 1661 // * नगरभेद: * स्थानीयं' नाम तस्यास्ति, वह्वायत ञ्च यत् पुरम् / द्रोणमुखं कर्वट ञ्च, स्थानीयात लघुयत् पुरम् / / 1662 / / कवुटिक' नाम तस्यास्ति, कर्वटाद्धं यदायतम् / विज्ञेयं कार्वर्ट' यच्च कवुटिकार्द्धकं पुनः // 1663 / / कार्वटस्याद्ध तुल्यं, पत्तनं' पुटभेदनम् / निगमः' पत्तनाद्धं स्यात्, निगमार्द्ध निवेशनम्' / / 1664 / / द्रङ्गो' निवेश' उद्रङ्गः, पत्तनाच्छेष्ठ मुच्यते / शाखापुरं' चोपपुरं२, राजधानी पृथक् पुरम् // 1665 // पुरार्द्धभाग तुल्यं वै, खेट' नाम्ना प्रसिद्धयति / * राजधानीनाम है अथ वै राजधानी' च, स्कन्धावारो ऽपि कथ्यते // 1666 // * कोट्टनाम * दुर्ग' कोट्ट' श्च नामापि, दुर्गस्य मन्यते बुधैः / * गयानाम 8 गयनामक राजर्षेः, पुरं गया' प्रसिद्धचति // 1667 / /