________________ 268 सुशीलनाममालाया * कन्नोजनामानि * कन्याकुब्जं' तथा कौशं', कन्यकुब्ज कुशस्थलम् / गाधिपुरं' महोदयं, चेति कन्नोज उच्यते // 1668 // * काशीनामानि * काशी' काशिरे श्च प्रख्याता, वाराणसी वराणसी / शिवपुरी च नामानि, मन्यन्ते पण्डितै जनैः // 1669 / / * अयोध्यानामानि * अयोध्या' कोशला ख्याता, साकेत कोसला' च सा। ___* मिथिलानाम * ' 'प्रसिद्धा मिथिला' प्रोक्ता, विदेहारे ऽपि पुनश्च सा // 1670 // * त्रिपुरोनाम * . चेदीदेशस्य त्रिपुरी', स्याच चेदिनगरी पुनः / * कौशाम्बीनाम * वत्सदेशस्य कौशाम्बी', पुरी च वत्सपत्तनम् // 1671 / / * उज्जयनीनामानि 8 उज्जयनो' तथाऽवन्ती, पुन: पुष्पकरण्डिनी। .. विशाला' चेति नामानि, प्रसिद्धानि भुवस्तले // 1672 // .