________________ 266 सुशोलनाममालाया द्रौणिको' द्वोणवापर श्च, यत्र द्रोणमित वपेत् / द्रौरिणका' ऽऽढकिका' नाम, पात्रस्यापि भवेत् पुनः // 1655 // द्वितीयं नाम विद्वद्भि, राढकवापर उच्यते। खारीक स्तस्य नामास्ति, यत्र खारीमितं वपेत // 1656 / / खलधान' खलं' नाम, यत्र धान्यादि चूर्ण्यते / * धूलीनामानि * , चूर्ण' क्षोद श्च नामापि, चूर्णे रजसि कथ्यते // 1657 // धूलि' धूलो रजो रेणु, पांशुः पांशु' श्च मन्यते / के लेष्टुनामानि * लोष्टो'लोष्टुरेश्च लेणुश्च, दली दलिश्च मृद्घनः // 1658 // __ॐ वल्मीकनामानि * वल्मीको' वामलूर' श्च, नाकु' श्च कृमिपर्वतः / शक्रशीरो' वम्रीकूटः, षड् नामानि भवन्ति वै // 1656 // के नगरनामानि के पुरी' पुरि इच पू. इचवं, पट्टनं पुटभेदनम्। अधिष्ठानं पत्तनञ्च , निवेश' श्च निवेशनम् // 1660 //