________________ चतुर्थस्तिर्यविभागः 265 * विशेषक्षत्रनामानि * विज्ञेयं शाकशाकिनं', शाकशाकट मित्यपि / उत्पाद्यन्ते यत्र शाका स्तस्य नाम द्वयमिदम् // 1646 // वहेयं चापि शालेयं२, कथ्यते व्रीहिक्षेत्रकम् / षष्टिक्यं' षष्टिकस्य, क्षेत्रमेव हि मन्यते // 1647 // प्रख्यातं क्रौद्रवीणं' तद्, क्रोद्रवक्षेत्रमेवतु / मौद्गोनं' चापि क्षेत्रं, मुद्गस्य मन्यते खलु // 1648 / / प्रणव्यं' चाऽऽणवीनं च चीनकस्य हि क्षेत्रकन् / पुनः भङ्गय च भाङ्गीनं२, क्षेत्रं शणस्य कथ्यते // 1646 // प्रोमीनं' चोक्त मुम्यं वै, क्षुमायाः क्षेत्रकं भुवि / यवक्यं चैव यव्यं तत्, क्षेत्रं यवस्य मन्यते // 1650 // तैलीनं' चापि तिल्यं तत्, क्षेत्रं तिलस्य कथ्यते / माषीणं चैव माध्यं तस्, क्षेत्रं माषस्य मन्यते // 1651 // कष्टुं योग्यं क्षेत्रमस्ति, सोत्यं' हल' ञ्च नामतः / त्रिहल्यं चापि त्रिप्तोत्यं२, तदेव त्रिगुणाकृतम् // 1652 // तृतीयाकृतं तत्क्षेत्रे, त्रि:कृते हलकर्षणे। द्विगुणाकृतं द्विहल्यं, शम्वाकृतं सम्बाकृतम् // 1653 // द्वितीयाकृत' द्विसीत्यं', द्विवार यत्र कर्षणम् / उप्तकृष्टं' बीजाकृत, यत्राद्यवप्य कर्षणम् // 1654 //