________________ 256 सुशीलनाममालायां इला० समुद्रकाञ्चि' श्चा, ऽनन्ता 2 सर्वसहा 63 तथा / नामान्येतानि सर्वारिण, कथ्यन्ते विबुधैः क्षितेः // 1561 // * स्वर्गभूम्यो मानि * द्यावापृथिव्यौ' रोदस्यौ, द्यावाभूमी' च रोदसी / . तथा दिवस्पृथिव्यौ वै, द्यावाक्षमे च रोदसी // 1562 // दिवः पृथिव्यौ नामापि, स्वर्गभूम्यो हि कथ्यते / * भूविशेषनामानि * . उर्वरा' सर्वसस्या क्ष्मा, विश्वे हि मन्यते जनः // 1563 // .. इरिणं' चोषरं नाम, प्रोक्त मूषरभूषु वै। स्थल' स्थली२ च सा भूमि, जलं यत्र न तिष्ठति // 1564 // स्थला' कृत्रिमभूमिः स्यात्, मरु' र्धन्वा जलं विना। अप्रहतं' खिलं२ क्षेत्रं, कृतं यत्र न कर्षणम् // 1565 // * मृत्तिकानामानि * मृद्' मृत्तिका च सामान्या, क्षारा भूमि रुषः स्मृतः / मृत्सा' मृत्स्ना च सा ख्याता यत्र मृच्छोभना भवेत् // 1566 // __* लवरगनामानि * रुमा' लवरणखानिः२ स्यात्, सामुद्रं लवणं पुनः / वशिरो ऽक्षीव' माख्यातं, सामुद्रे लवणे सदा // 1597 //