________________ सुशीलनामालायां * प्रश्चननाम * .. व्रश्चनः' पत्रपरशु,२ नामोक्त व्रश्चनस्य वै। . * तूलिकानामानि ॐ काष्ठ-लौह शालाकास्या दोषीका' तूलिके-षिका? // 1555 // ॐ कान्दविकनाम * कथ्यते भक्ष्यकारो' हि, कान्दविको बुधैर्जनः / (r) कन्दुनाम * कन्दुः' स्वेदनिका चैव, लौहभाजन मुच्यते // 1556 // ___* चित्रकारनामानि 8 तौलिकिको' रङ्गाजीव चित्रकार चित्रकृत् नामान्येतानि कथ्यन्ते. चित्रकारस्य कोविदः // 1557 / / * कूचिकानाम * कूचिका' तूलिका चैवं, चित्रकारस्य साधनम् / * चित्रनाम * मालेल्यं चापि चित्रं वै, चित्रस्य नाम मन्यते // 1558 / /