________________ तृतीयो मय॑विभागा 246 * लेपकनामानि * लेप्यकृत् लेपको नाम, पलगण्डो' ऽपि कथ्यते / * पुस्तनाम 8 लेप्यादि कर्म पुस्तं' स्यात्, खेलनार्थं मुदां कृतम् // 1556 / / * नापितनामानि * नापितो' ऽन्तावसायी च, भण्डियाह' श्च भाण्डिकः / भण्डिवाही दिवाकोतिः, ग्रामणी' श्रण्डिलः पुनः // 1560 // क्षुरी च क्षुरमर्दो' च, क्षौरिको'' मुण्डक 12 स्तथा / नामान्येतानि कथ्यन्ते, नापितस्य हि पण्डितैः // 1561 // मुण्डननामानि 8 मुण्डनं' वपनं क्षौरं, भद्राकरण मित्यपि / परिवापरणं संप्रोक्त, केशच्छेदन कर्मणि // 1562 / / .. ॐ नाराचीनाम * नाराची' चषणी नाम, व्रणशोधकशस्त्रके। ॐ देवलनाम * देवाजीयो', देवलश्चर, कथ्यते देवपूजकः // 1563 / /