________________ तृतीयो मर्त्य विभागः 247 कथ्यते कौटतक्षो' पि, स्वतन्त्रो वर्द्धकिः पुनः / ___ के वासीनामानि के तक्षणी' वृक्षभिद् वासी, तस्यास्त्रं येन छिद्यते / / 1551 / / * कचनाम कचं' करपत्रक, काष्ठादे स्तु विदारके। * उद्धननाम * निक्षिप्य तक्ष्यते काष्ठं, यत्र काष्ठे स उद्धनः' // 1552 // * वृक्षादन नाम 8 वृक्षभेदी' वृक्षादनः', स्थात् कुठारस्य नाम वै / * टङ्कनाम * पाषाणत्रोटकं वस्तु, टङ्कः' पाषाणदारकः // 1553 // ___ * लोहकारनामानि ? कर्मारो' लोहकार श्च, व्योकारो' लोहकर्मकृत् / * अयोधननाम * कूट' मज्योधनो नाम, लोहमुद्गरकस्य वै // 1554 //