________________ 242 सुशीलनाममालायां प्रासवो' ऽभिषवो मद्य-सन्धान माऽऽसुति श्च वै / प्रकसम्पादनः कार्यः, मद्यनिर्माणिका क्रिया // 1523 / / मन्यते मद्यमण्ड' श्च, कारोत्तम२ स्तथैव च / मद्यस्य स्वच्छभागो वै, पुनः मद्यतरोः भवेत् // 1524 // * मद्यपात्रनामानि * अनुतर्ष' श्च गल्वर्कः२, चषक: श्चानुतर्षणम् / कथ्यते सरक' श्चेति, मद्यपानस्य पात्रकम् / / 1525 // मद्यपानमपि प्रोक्त, सरक' चानुतर्षणम् / शूण्डा' पानमदस्थानं२, मद्यपानस्थलं भवेत् // 1526 / / मधुक्रमाः' मधुवाराः२, मद्यपानस्य पद्धतिः / सहपान' सपोति' श्च, सहपानक्रिया विधौ // 1527 // प्रापानं' पानगोष्ठिका', समूहमद्यपस्थलम् / उपदंशो' ऽवदश श्च, चक्षणं मद्यपाशनम् // 1528 // . भुङ्क्त मदिरया सार्द्ध, तस्मिन् खाद्ये च मन्यते / * स्वर्णकारनामानि * स्वर्णकार:' कलाद श्च, नाडिधम इच मुष्टिकः // 1526 // एतन्नामानि मन्यन्ते, स्वर्णकारस्य साक्षरैः / . . तैजसावर्तनी' मूषार, मूषायाः नाम वर्तते // 1530 //