________________ तृतीयो मर्त्यविभागः 241 ॐ कल्यपालनामानि* गारिवास ' सुराजीवी२, कल्यपाल श्च शौण्डिक: / तथा पानवणिक् मण्ड-हारक श्चा ऽऽसुतोबलः // 1516 // कलालस्येति नामानि, प्रोक्तान्यथ ध्वजो ध्वजी। * मदिरानामानि ॐ सुरा' स्वादुरसा शुण्डा, परिस् त् च परित्र ता // 1517 // देवसृष्टा प्रसन्ना च, गन्धोत्तमा परिप्लुता / माझेकं० मदिरा, मद्यं२, मदिष्ठा' 3 मदना'४ ऽधिजा'५ // 1518 / / कल्यं कश्यं च माध्वीक'८, कापिशं१६ कापिशायनम्२० / / कादम्बरी 21 वारुणी२२ हाला२३, हारहूरं२४ हलिप्रिया' 5 // 1516 // इरा२ मधु२७ च मन्यन्ते, मद्यनामानि वै पुनः / ..., .. मध्वासवो' माधवको मधुमिश्रसुरा भवेत् // 1520 // मीरादेशसमुत्पन्ना, मैरेयः' शीधु' रासवः / जगलो' मेदक श्चैव, मद्यपङ्कः सुरा भिदः // 1521 / / किण्वं' कण्वं मद्यबोज', नग्नहु' श्चापि नग्नः / मद्यनिर्माण हेतूनां, बोजानां कथने भवेत् // 1522 //