________________ तृतीयो मर्त्य विभागः 236 * योत्रनामानि * योत्र' ञ्च योक्त्र माऽऽबन्धः३, रज्जुचर्म-कृते भवेत् / * लोष्ठभेदननामानि * कोटीशः' कोटिश चैव, लोष्ठभेदन मत्र तु // 1503 // काष्ठस्य मुद्गरो नाम, कथ्यते लोष्ठभेदके / मेथि' मधि: खलेवाली, खलशङकु निगद्यते // 1504 // * शूद्रनामानि ॐ अन्त्यवर्ण' स्तथा शूद्रः२, पद्य 3 पजो जघन्यजः५ / वृषल श्चेति नामानि, शूद्रस्य संभवन्ति वै // 1505 // * विभिन्नशूद्रजातिनामानि * तेऽपि मूर्द्धावसिक्तादौरथकृन् मिश्रजातयः / क्षत्रियायां द्विजाज्जातो, मूर्धावसिक्त' उच्यते // 1506 // द्विजाद् वैश्यस्त्रियां जातो, ऽम्बष्ठी हि कथ्यते पुनः। पारशवो निषाद श्च, जातः शूद्र त्रियां द्विनात् // 1507 // क्षत्राद् वैश्यखियां जातो, माहिष्यो मन्यते स वै / उग्र इच कथ्यते क्षत्रा-दुत्पन्नो विखियां भुवि // 1508 // वैश्यात् शूद्रखियां जातो, करणः कथ्यते किल / पायोगवो ऽपि जातो वै, शूद्राद् वैश्यखियां पुनः // 1506 //