________________ 238 सुशीलनाममालायां * कृषिकनामानि * कर्षक:' कार्षक:२ क्षेत्रो, कृषिक: कृषको हली। कृषीबल: कुटुम्बी च, क्षेत्राजोवो ऽपि कथ्यते / / 1496 // * हलिनामानि * जित्या हलि' - नामाऽस्ति, महाहलं हि मन्यते / गोदारणं' हलं. सो.. स्तथा लघुश्च लाङ्गलम् / 1467 // ईषा' नाम तथेषा२ ऽपि, हलदण्डो हि कथ्यते / सीता' शीता च धे- हि, हलरेखा निगद्यते // 1498 // निरीशं' च निरीषं वै, कुटकं कूटकं पुनः'। हलदण्ड विना मात्रः, फालो यत्र च ध्रियते // 1466 // ॐ फालनामानि (r) कुशिक:' कृषक:२ फालः, फलं क्षेत्रविदारकम् / . वात्रं' तथा लवित्रं . तन्, मुष्टौ वष्ट' श्च मन्यते // 1500 / / मत्यं' ख्यातं कृषः कर्म-हलकृष्ट समीकृतौ। गोदारणं च कुद्दालः२, नित्रं' त्ववदारणम् // 1501 // . * प्रतोदनामानि के प्रतोद' स्तोदनं तोत्रं, प्रबयणं च प्राजनम्। पञ्चनामानि दैण्डस्य, येन सञ्चाल्यते वृषः // 1502 //