________________ 236 सुशीलनाममालायां * पौतवनाम (r) पौतवं' यौतवं' नाम, तुलादौ मापने स्मृतम् / * मापननाम * द्रुवयं पाय्य मित्यादि, मापनं स्याद् विभिन्नकम् // 1481 // तुलादौ पौतवं मानं, द्रुवयं ' कुडवादिभिः / पाय्यं हस्तादिभि नि,-मिति भेदोऽत्र ज्ञायताम् // 1482 // ___* सुवर्णमापननाम * गुजा लताफलं किञ्चिद्, रक्तिका सैव कथ्यते / पञ्च गुजाः माषक: ' स्यात्, स्वर्णकारस्य तोलने // 1483 // षोडशः माषकारणां तु, कर्षः स्यादऽभ एंव वा। चतुः कर्षाः पलं' ज्ञेयं, पुनः कर्षचतुष्टयम् // 1484 // प्रोक्तः सुवर्णो' हेम्नोऽक्षे, विस्तो ऽप्यशिति रक्तिकाः / कथ्यते कुरुविस्त' स्तु, पलमेकं सुवर्णकम् // 1485 // ला' पलशतं ज्ञेयं, सुवर्णादिक मापने / शलाट' चितो भारः3, शाकटीन श्च शाकट:५ // 1486 // विशति तुलामानं त, द्विसहसूपलानि च। . . दशभारप्रमाणन्तु, ज्ञातव्यः प्राचितः खलु // 1487 // .