________________ तृतीयो मर्त्यविभागः 235 * याचितकनाम * यावितकं तु नामेदं, याच्त्रयाप्ते प्रकथ्यते // 1476 // * प्रापमित्यक नाम * यद् वस्तु परिवृत्या वै, नीयते चाऽऽपमित्यकम् / * अधीमानाम * ग्राहक' श्चाऽधम! वै, ऋण नेत्र कथ्यते // 1477 // . ___ * उत्तमर्णनाम * दायक' श्चोत्तम! वै, ऋण दातरि मन्यते / * प्रतिभूनाम * प्रतिभू' लग्नकः प्रोक्तः प्रतिनिधि र्जनस्य वै // 1478 // ॐ साक्षिनामानि * मध्यस्थः' प्रानिक:२ साक्षी, स्थेयः सत्यं वदेत् सदा / कथ्यते कूटसाक्षी' च, मिथ्याभाषी निगद्यते // 1476 // दुष्टसाक्षी' तथा सूची२, दुष्टतयाऽन्यथा वदेत् / * बन्धक नाम * प्राधि' स्तु बन्धको लोके, तत्र स्याात्र रक्ष्यते // 1480 // ..