________________ 234 सुशीलनाममालायां कर्ण' श्च केनिपातः च, कोटिपात्र स्तथैव च / अरित्रं चेति नौकायाः, सुकानः कथ्यते बुधैः // 1471 // * लघुनौनामानि * . उडुप' श्च तरण्ड२ इच, कोलो' भेल स्तथा प्लव: / . एनन्नामानि कथ्यन्ते, लघुनौवस्तुनो बुधैः // 1472 // प्रातर' स्तरपण्यं च, नौशुल्क मुच्यते जनः / . * कुसोदकनामानि * . वृद्धयाजीवो' वाधुषिः२, वार्धषिक: कुसोदकः // 1473 // द्वगुणिक' श्च नामाऽपि, प्रोक्त कुशोद ग्राहिणः / * कुशीदनामानि * कुशीदं' कुषीदं चाऽर्थ,-प्रयोग: वृद्धिजीवनम् // 1474 // कुपीदं चेति नामानि, कुसीदस्य भवन्ति वै / .... * वृद्धिनाम * वृद्धिः कला र नाम, मूलधनस्य वर्द्धने // 1475 // * ऋणनामानि * पर्युदञ्चन' मुबार', ऋणं' नाम त्रयं भवेत् /