________________ तृतीयो मर्त्यविभागः 233 बोहित्थं चापि वोहित्थं, वहनं च वहित्रकम् / यानपात्रं तथा पोत:६, प्रोक्तं प्रवहणं पुनः // 1464 // पोतवाहो' नियामको, निर्यामो मार्गदर्शकः / * नाविकनाम के नाविकः' कर्णधार श्च, नौसञ्चालक उच्यते // 1465 // .. * नौकानामानि * नौका' नौ' श्च तरी बेडा', तरणी तरणि स्तरिः / मङ्गिनी चेति नामानि, नौकायाः मन्यतां जनः // 1466 // . * द्रोणीनाम * काष्ठाम्बुवाहिनी' द्रोणी, जलीयदारुपात्रकम् / . . * नौकादण्डनामानि * क्षेपणिः क्षेपणी नौका दण्ड3 श्च क्षिपणी पुनः // 1467 // नौसञ्चालकदण्डस्य, तन्नामानि संभवन्ति वै। कूपको' गुणवृक्ष श्च, प्रोक्तो नौकूपस्तम्भकः // 1468 // पोलिन्दा' श्चान्तरादण्डाः२, नौकायाः मध्यदण्डकाः / प्रोक्तो नौकाग्रभागस्तु, मङ्ग' श्च मङ्गिनीशिरः२ // 1469 // अभ्रि' श्च काष्ठकुद्दाल:२, नावो ऽवकारक्षेपके। सेचनं' सेकपात्रं नौ-जलक्षेपरणमात्रके // 1470 //