________________ 228 सुशीलनाममालायां * वीरोपजीवनाम * वीरोपजीवकः ख्यातो यो होम-नाम याचकः। * वीरविप्नावकः * शूद्र वित्त धनोता-बोरविसावको भवेत् // 1436 // ___ॐ पार्हतनाम * प्रार्हतः' स्यादाद वादी जैनो ऽनेकान्तवादिनि / * सौगतनाम * शून्यवादी' सौगतस्तु वौद्धः एव निगद्यते // 1440 // ॐ नैयायिकनाम है प्राक्षपाद' स्तथा नाम यौगो नैयायिको ऽपि च / ___* सांख्यनाम * सांख्य' स्तु कापिल:२ प्रोक्तः सांख्य शाखस्य ज्ञारि // 1441 // * वैशेषिकनाम * वैशेषिक:' काणाद: स्या दौलुक्यो न्याय ज्ञातरि। . * चार्वाकनाम के . . वार्हस्पत्यो' नास्तिक: स्यात् लोकायतिक' इत्यपि // 1442 //