________________ तृतीयों मत्यविभाषा 227 . * शस्त्रजीविनाम * शखाजीव स्तथा काण्ड-स्पृष्टः शस्त्रेण बौबिते। * गुरुघ्ननाम * गुरु हत्याकर्तृ नाम-गुरुहा' नरकीलक: / / 1435 // * मलनाम * देव पूजां विना यः स्यात् स मला' कथ्यते बुधः / . * मलिम्लुचनाम, मलिम्लुचः पञ्चयज्ञ परिभ्रष्ट स्तन हि स: // 1436 // . खस्नाम निषिद्धक रुचिलोंके खरु' रित्यभिधीयते / . * अभ्युदितनाम * अम्युक्तिस्तु' : शेते सूर्योदये च सत्यपि // 1437 // ॐ अभिनिर्मुक्तनाम * सूर्यास्त समये शेते सोऽ िनर्मुक्त' नामवान् / * वीरोज्झनाम है वीरोगक' 'स्तु स ख्यातो न नुहोति कदापि यः // 1438 //