________________ तृतीयो मर्त्यविभागः 226 लोकायिंतिक नामापि चार्वाका' श्चारु भाषणात् / * क्षत्रियनाम * क्षत्र' तु क्षत्रियो' राजा-राजन्यो बाहुसंभवः // 1443 // * वैश्यनाम प्रर्यो' भूमि स्पृशो वैश्या उरच्या उरुजा विशः / * वृत्तिनाम * वारिणज्यं पशुपाल्य च कर्षणं नाम च स्मृतम् // 1444 // ..* आजीविकानाम * प्राजीवो' जीवनं वार्ताः जीविका' वृत्ति वेतने / * उञ्छनाम है उञ्छो' धान्य कणादानं२ कणिशाघर्जनं शित्यम् / / 1445 / / * ऋतनाम * ऋत' मुञ्छशिलं प्रोक्तमुभयोर्ग्रहणे सदा। * कृषिनाम * अनृतं' प्रमृतं लोके कृषि रेव निगद्यते // 1446 // ... ॐ याचितनाम * याचित' च मृतं प्रोक्त भिक्षया लब्धवस्तुनि /