________________ तृतीयो मर्त्यविभाग: ___ 225 * पतञ्जलिऋषिनाम गानःयः' पतञ्जलिः२, प्रोक्त नाम पतञ्जलेः // 1422 // ॐ कात्यायननामानि 8 कात्यः' कात्यायन२ श्चैव, मेवाजिव पुनर्वसुः / वररुचि श्च नामानि, कात्यायनस्य सन्ति वै // 1423 // : * व्याडिमुनिनामानि (r) विन्ध्यवासी' तथा व्याडि:२, नन्दिनीतनयः पुनः / व्याडिमुने श्च नामानि, कथयन्ति हि कोविदाः // 1424 // * स्फोटायन ऋषिनामानि * कक्षिवान्' स्फोटनः२ स्फोटा-यनः स्फौटायन च वै। स्फोटानयरय नामानि, कथयन्ति हि पण्डिताः // 1425 // के पालकाप्यऋषिनामानि * प्रोक्त नाम पालकाप्यः', कारेणवः२ करेणभूः / . ॐ वात्स्यायनऋषिनामानि * . . वात्स्यायनो दामिल श्च, चाणक्यः चणकात्मजः // 1426 / / कौटल्य श्चापि कौटिल्यो', मल्लनाग स्तथाऽगुलः। पुन श्च पक्षिलस्वामी', विष्णुगुप्तो'• ऽपि कथ्यते // 1427 //