________________ 224 सुशीलनाममालायां * वशिष्ठ ऋषिनामानि * ख्यात स्त्वरुन्धतीजानि', वशिष्ठ:२ कथ्यते पुनः / / 1417 // अस्य भार्या ऽक्षमाला' च मन्यतेऽरुन्धती पुनः / * विश्वामित्रऋषिनामानि * प्रोक्तः त्रिशकुयाजी' सः, गाधेयो गाधिनन्दनः // 1418 // विश्वामित्र श्च प्रख्यातः, कौशिको ऽपि हि कथ्यते / * दुर्वासा ऋषिनाम है ऋषिः कुशारणि' श्चैव, दुर्वासा अपि मन्यते // 1416 // ॐ गौतमऋषिनाम * गौतम' श्च शतानन्दोरे, नामऽस्ति गौतमस्य वै / * याज्ञवल्क्यनामानि * योगीश' श्चापि योगेशो२, ब्रह्मरात्रि स्तथैव च // 1420 // याज्ञवल्क्य श्च नामारिन, यज्ञवल्कसुतस्य हि / * पाणिनिनामानि * दाक्षीपुत्र' स्तु दाक्षेयः२, सालातुरीय इाप // 1422 // पाणिनि श्चेति नामापि, पाणिनीयस्य कथ्यते / ...