________________ तृतीयो मत्यं विभाग: 213 * चातुर्वर्ण्यनाम * चातुर्वर्य' विप्र-क्षत्र-वैश्य-शुद्रा नृणां भिदः / ब्रह्मचारी गृही वान-प्रस्थो भिक्षु रिति क्रमात् / / 1344 // चत्वार प्राश्रमा:' सन्ति, तत्राद्यो ब्रह्मचारिणी' / वर्णो स्याद् गृहमेवी' तु, गृहस्थः' स्नातकोरे गृही // 1345 // जेष्ठाश्रमी द्वितीयो वै, प्रोक्त प्राश्रम ऊह्यताम् / वैरवानसो' वानप्रस्थ, स्तृतीयाश्रमवतिान // 1346 / / यति:' सान्यासिको 2 भिक्षुः, तपस्वी पारिरक्षकः / पारिकांक्षी च कर्मन्दी', पाराशरी च मस्करी // 1347 / / स्याद् रक्तवसन' ' श्चेति, चतुर्थाश्रमवतिनः / * स्थाण्डिलनाम * स्थाण्डिलः' स्थण्डिलशायी२, भूमिसुप्तो व्रती भवेत् // 1348 // __* दान्तनाम * तपः क्लेशसह' श्चैव, दान्तो ऽपि कथ्यते किल / ... .. . शान्तनामानि 8 . .. ... . शान्तो' जितेन्द्रियः श्रान्तः3, नामानि संभवन्ति वै // 1346 //