________________ 214 सुशीलनाममालायां * शुद्धकर्मनाम है अवदान' कर्मशुद्धं२, शुद्धाचरण मुच्यते / * ब्राह्मणनामानि 8 भूदेवो' ब्राह्मणो ब्रह्मा, षट्कर्मा मुखसम्भवः // 1350 // अग्रजन्मा द्विजन्मा च, द्विजाति डिवा द्विजः / वर्णज्येष्ठ:११ शमीगर्भो 2, ' - वेदगर्भो१३ विप्रः१४ पुन:१४ // 1351 / / एतस१५ श्चाग्रजो' मैत्र'", श्चाग्रजाति 8 स्त्रयोमुखः१६ / सावित्र२° सूत्रकण्ठ२१ श्च, नामानि ब्राह्मणस्य वै // 1352 // के बटुनामानि के माणवको' वटुरे श्चैव, बटु' बटुक उच्यते / * भिक्षानाम के अन्नादियाचनं भिक्षा', ग्रासमात्रक मुच्यते // 1353 // * उपनयनामानि * उपनय' श्चोपनायो, वटूकरण' मानयः / .. यज्ञोपवित संस्कारः, कथयन्ति मनीषिणः // 1354 / /