________________ 210 सुशोलनाममालायां * नासीरनाम * अग्रयानं च नसीरं२, युद्धाने गमनं भवेत् / * पीडननाम है पीडन' मवमर्दः२ स्याद्, शत्रुतो देशपीडने // 1330 // * प्रपातनांमानि * अवस्कन्दो' ऽभ्यवस्कन्दो२, ऽभ्यासादनं तथैव च / धाटि आंटी' प्रपात श्चा-ऽऽक्रमणं छलतो भवेत् // 1331 // * सौप्तिकनाम * सौप्तिक' छलतो रात्रा-वाक्रमणं हि कथ्यते। * वोराशंसननामानि * प्राजिभीष्मभू श्च वीरा-शंसनं वीराशंसनी // 1332 // संहार कारिणी युद्ध भूम्या ताम त्रयं सदा / * नियुद्धभूनाम * नियुद्ध' भूरक्षवाहा', मल्लयुद्धस्थलं भवेत् // 1333 // . मूर्छानामानि के . मूर्छा' मोहः कश्मल श्व, नाम मूच्छितजन्तुनः। .